वांछित मन्त्र चुनें

किमि॒दं वां॑ पुराण॒वज्जर॑तोरिव शस्यते । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

अंग्रेज़ी लिप्यंतरण

kim idaṁ vām purāṇavaj jarator iva śasyate | anti ṣad bhūtu vām avaḥ ||

पद पाठ

किम् । इ॒दम् । वा॒म् । पु॒रा॒ण॒ऽवत् । जर॑तोःऽइव । श॒स्य॒ते॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.११

ऋग्वेद » मण्डल:8» सूक्त:73» मन्त्र:11 | अष्टक:6» अध्याय:5» वर्ग:20» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:11


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विद्वय राजा और अमात्य ! आप दोनों (वल्गु) मनोहर सुवचन (वदते) बोलते (अत्रये) मातापितृभ्रातृविहीन शिशुसमुदाय को (आतपः) तपानेवाले भूख प्यास आदि (अग्निम्) ज्वाला को (वरेथे) निवारण कीजिये। आपके राज्य में यह महान् कार्य साधनीय है ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विनौ=राजामात्यौ ! युवाम्। वल्गु=मनोहारि सुवचनम्। वदते=सुभाषमाणाय। अत्रये=सर्वपरित्यक्ताय मातापितृभ्रातृविहीनाय शिशवे। आतपः=आतपयन्तं क्षुधादिरूपमग्निम्। वरेथे=निवारयतम्। इतं युवाभ्यां राज्ये महत्कार्य्यं साधनीयमस्ति ॥८॥